श्रीशिवपञ्चाक्षरस्तोत्रम्

0
221

नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय ⁠। 

नित्याय शुद्धाय दिगम्बराय तस्मै ‘न’ काराय नमः शिवाय ⁠।⁠।⁠१⁠।⁠। 

मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथमहेश्वराय ⁠। 

मन्दारपुष्पबहुपुष्पसुपूजिताय तस्मै ‘म’ काराय नमः शिवाय ⁠।⁠।⁠२⁠।⁠। 

शिवाय गौरीवदनाब्जवृन्द- सूर्याय दक्षाध्वरनाशकाय ⁠। 

श्रीनीलकण्ठाय वृषध्वजाय तस्मै ‘शि’ काराय नमः शिवाय ⁠।⁠।⁠३⁠।⁠। 

वसिष्ठकुम्भोद्भवगौतमार्य- मुनीन्द्रदेवार्चितशेखराय ⁠। 

चन्द्रार्कवैश्वानरलोचनाय तस्मै ‘व’ काराय नमः शिवाय ⁠।⁠।⁠४⁠।⁠। 

यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय ⁠। 

दिव्याय देवाय दिगम्बराय तस्मै ‘य’ काराय नमः शिवाय ⁠।⁠।⁠५⁠।⁠। 

पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसन्निधौ ⁠। 

शिवलोकमवाप्नोति शिवेन सह मोदते ⁠।⁠।⁠६⁠।⁠। 

इति श्रीमच्छङ्कराचार्यविरचितं शिवपञ्चाक्षरस्तोत्रं सम्पूर्णम् ⁠।

LEAVE A REPLY

Please enter your comment!
Please enter your name here